________________
१०१
यङङन्तप्रकरणम् ।
अथ यदन्तप्रक्रिया | घोर्यङ् (१) क्रियासमभिहारे । २ । १ । १९ । धो ये भवतिक्रियासमभिहारे ॥ यङपोरेप् । ५ । २ । १७९ | यति यपि च परत वस्य पय् भवति । विद. स्तवादः पुनः पुनरतिशयेन वा भवति यो भूयते । बोभूयाञ्चके । अबोभूयिष्ट । नित्यङ्गतिविशेषे । २ । १ । २० । नित्यं यङ् भवति गति विशेषे गम्यमाने ॥ दीरक्षितः । २ । १ । १८० | अतिश्चस्य दीर्भवतियङ्कुपोः । कुटिलं ब्रजति वाब्रज्यते ॥ हलोय: (२) । ४ । ४ । ५० | हः परस्य यकारस्य खं भवत्येंगे | परस्योदेः । मतः । वासवके । या वजिता ॥ गृस्वतः | ५ | २ । १८६ | कारवा स्य रीगागमो भवति यङ्ग्यकुपोः । वरीवृत्यते । वरीवृताञ्च के । वरीवृता । क्षुम्नादिषु । ५ । ४ । ११० । जखं न । मर्रानृत्यते । जरीगृश्यते । इति यन्तप्रक्रिया ॥३॥
अथ यहुय् प्रक्रिया |
योऽचि । १ । ४ । १४४ | यङोचिऽबहुलमुब् मयति । बहुलग्रहणासं विनापि क्वचित् । त्यस्खे त्याधयन्यायेन द्विश्वादिः । चकायै च । धुत्त्वालादयः । भारिपाठाच्छ
। (१) एकाच इत्येव । तेन भृशंजागतिविप्र य न । इलदेरिश्येव । रोग भृशमीक्षते इति विग्रहे यह न ।
(२) य इति संघात ब्रहणम् । संघात प्रहणं किं इथिया ।