________________
जैनेन्द्रलघुवृसी
१००
खोज: प्रः । घटयति हा शपत् ॥ इति व्यन्तप्रक्रिया ॥ १ ॥
सापने । कपयति । अजि.
अथ सन्नन्तप्रक्रिया |
तुमीच्छायां घोषं । २ । १ । ५ । (१) घोरकष्ठायां कृते तुमि सन् वा भवति तुमचोप् । पठ व्यक्तयां वाचे । ९। सन्यङोः | ४ | ३ | ८ | सनन्तस्य यङन्तस्य च द्वे प भवतः । पठितुमिच्छति पिपटिषति । सगे (२) सः | ५ |२| १५१ । सकारादावगे सस्य तः स्यात् । अतुमिच्छति जि. पत्सति । हनेिङ्गम्यचां सनि । ४ । ४ । १४ । अजन्तामां हन्तेरदेशगमेश्च दी लादी सनि । झलिका | १ | १ । ८३ । मन्ताः परो झलादिः सन् किद्भवति । . दामि । कर्तुमिच्छति चिकीर्षति । सनि ग्रहगुहश्च । ५ । १ । ११८ | प्रहगुहाभ्यां उगन्ताच्च परस्य सनो नेड् भवति । बुभूषति । इतेि सनन्तप्रक्रिया ॥ २ ॥
(१) धोः किम् | लगेमभूत् । प्राचिकर्षित् । इच्छायां कि म् कर्ते जानातीत्यादावपिसन् व्यापत्तेः ।
(२) सः किम् । भश्यति । इकः किम् । पिपासयति । झल् किमू । शिशयिष्यते ।