SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रलघवृत्ती रामविषये रेफान्तस्य परस्य विसर्जनीयादेशो मधति । वीरः। स्वाभाविकत्वादभिधानस्यक शेषनारम्भाश१०। शब्दः स्वभावत एकशेषमनपत्यकावद्वित्वबाहुरचेषु वसंत इत्येकशेषानारम्भः । सुटि पूर्वस्वम् । ४।३।८६ | अको. ऽचि सुटि पूर्वस्वो व्योरेको दीर्भवति । इति दीत्व प्राप्ते। ने च्यात।।२।श्रवणान्तादिचि मुटि पूर्वस्यो दीन भवति। ऐप । वीरौ । विभक्ती ।१।२।१५६। सशं त्रीणी २ वयनानिविभक्ति संशानि भवन्ति । सम्बोधने चोध्याशा५५ ।। सम्बोधने घाया बोध्यमिति संज्ञा भवति। एकः किं ।। ४।५६ । योध्यसंशोया वाया एफवचनं किसंझं भवति । यस्ये तदादि गुः१।२।१०१ यस्ये परत स्तदादि शब्दरूप गुसंझं भवति । प्रात् । ४१३१५८प्रातात्परस्थ रषयवस्या नचः खं भवति । हे वीर । पूर्वोऽमि।३।१४ श्रकोऽमि पग्लो द्वयोरेकः पूर्वरूपो भवति । घोरम्। नश्च पंसि४।३।११ शसि परतः पूर्वम्घोदीर्मबति मश्चान्तादेशः पुंसि | अटक वाव्यवायेऽपि ५।४।८६ अट कु पु आङित्येतेधेकना नेकेन वा व्यायेऽन्यवायेपि षकारकाभ्यामुतरम्य नस्यणों भवति । अन्तस्मा५ ।४।११५ पदान्तस्य नस्य णो न भवति । चारान् । स्नान उन्स्टाङसः। ५ ।।१०। अकाराम्ता १ भनभि मुनि पुंशो ऽभिमुखी करणं संबोधनम् । तमो- मनाय हे मोरे प्रभृतयः शब्दा प्रयुञ्चन्त(२)अकार उच्चारणार्थः ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy