________________
警
अजन्तपुंलिङ्गाः
१६
I
अनेव सति । वाक्येतु भवत्येव । नैष ददाति। छलि किमेषोऽञ ! इति स्वादिसन्धिः ।
अथ सुबन्तप्रक्रिया ।
अधुमत् । १ । १ । ५ । धुत्रर्जितमर्थवच्छ्रुञ्वरूपं मृत्संशं भवति । कृदुत्साः । १ । १ । ६ इन्तं हृदन्तं ससंज्ञकं व मृत्संवं भवति ङियाम्सदः | ३|१|१| त्यः २ ।१ । १ । परः२|१|रात्यधिकृत्यास्वौजसमौट्छष्टाभ्यभिस्ङेभ्यां भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप्|३|११२ धतादावन्तान्मृदूपाश्च परे स्वादय स्त्याः स्युः । साधने स्वार्थे शरा १५२ । साधनेविवक्षिते एकाइयां विभक्तयः स्वार्थे भवन्ति । सा ममाप्परास्तद्वलऽचः ११२ । १२५७ | तस्प विभकीशब्दस्यहलोऽचचाकारपकारपरास्तासां विभक्तीनां यथासंख्यं संघ भवन्ति । यथा सुश्री जसिति वा । अम् और शसिति । भ्य मिसिती भा । यां व्यमिति श्रपङसिभ्यां भ्यसितिका । उस श्रसूनामिति ता । ङिओस । सुपञ्च १ । २ ।
१५५ | सुपत्रिकायेकश एफडि बहु वचन संज्ञानि भवति ।
विरामे विसर्जनीयः ५६४१६ वर्णस्यानुचरणं
न
१ अधुकिम् । इन्धी लेङि, अहन इत्यादी न वं भाभूत । अधिकार व स्वदेशवाक्यार्थ शून्यत्वे सत्युत्तर सूक वाक्यता पश्नतया बोधजनकत्वम् ।