________________
जैनेन्द्रलघुवृत्ती
स्येतस्य च रिर्रमपति । जश्त्वापवादः। शो४ि।३।१००१ अतः परस्य रेकत्वं भवत्यकारे शिव परतः । जिनोऽचर्य: जिनमें वन्धः । नोदपूर्वस्य योऽशि ५ । ४ । । श्रीकारपूर्व म्यावर्ण पूर्वस्य च रेर्यकारादेशो भवत्यशि परतः । देवा इह, देवा- 1. थिह । अशि किं । देवाः सन्ति ॥ हलि शामव्यानित्यं स्त्र भवत्यशि हलि परतः। देवा यान्ति रोरि ॥५॥४॥१८॥ रेफस्य रेफे परतः कं भवति । खे पूर्वस्याणो दीः ॥४।३।२१६ ढकारस्य रेफस्य च ने सति पूर्यस्थाणो दोर्भवति । पुना रामः। कवी रमते । पटू राजा । धीर भ्यम् इत्यत्र “ वही भल्येत् " इत्यनेन पत्त्रं, सुपि इत्यनेन दीरयं-च प्राप्तम् । प्रासे सति स्पर्दू परम् ।१।२६॥ द्वयोः प्रसायोरल्यार्थयारेकस्मिन् युगपदुपनिपाते स्फ:संघर्षः । पर्ने सति पर कार्य भवति । इत्येवम् । धीरेभ्यः 1 हल्येतत्तदोरनसेऽकोः सु. नम्।। ४।३।१०४॥ अककारयोरेतत्तदो हलि परतः सरळ भवति नसे तु न । एप ददाति । स तरति । अनम्सेकिम् ।
२ अतीति पर करणं किम् । श्व आगन्ता । २ शाकार पूर्चस्योदाहरणं । भो देवाः । अघोयाहीत्यादि: -
३ अशरूपो यो हुल तस्मिन् परेव्योर्नित्यं त्रं भवतीति फलिसार्थः । नशीति विशेषणं फिम् । वृक्षव करोति ।
अश्रफी: कोः किम् एपको देवः ।