________________
विसर्गसन्धि।
मप्रति न तु सुपि । अहरहः। इति हलसन्धिः ।
अथ विसर्गसन्धिः। शर्परेखरि ५। ४।२० । शपरेखरिपरतो रेफान्तस्य दिलजनीयादेशी भवति । पुरुषः सरकः । छधीत्यस्यायमाबादः॥ शरि सश्च।४।२३ । शरि परतो रेफस्य सकारादेशो भवति विसर्जनीयश्च । कः शेते कश्शते । इण: षः ५ । ४।२७॥ इण उत्तरस्य सकारस्य षकारादेशो भवति कवर्गपवर्गादौ त्ये परतः । सर्पिष्कल्पम् । इदु डोऽत्यपम्मुहुसः ५।४।२८॥ इकारोकारो रेफस्य षकारोंदेशो भवति कुप्पोः परतः त्यपुस्मुहसो घर्जयित्वा । निष्कृतम् | दुष्कृतम् । शिरोऽधसोः पद।।५।४ । ३५ पतयो रेफस्य सकागंदेश गति पदशब्दे परत । अधम्पदम् । शिरस्पदम् तिरसो वा ५ तिरसो रेफस्य तिर्वा भवति । तिरस्कृत्य । तिरः कृत्य ।
इति विसर्गः सन्धिः ।
अथ स्वादिसन्धिः॥ ससंजुषोरि: ५। ३१ ७६ सकारान्तस्य पदम्य मनुष
१शप खरि-शपर इति बहुव्रीहिः । छवीत्यस्यापधादोऽयम् २ पाशकल्पक काम्येषु यो वक्तव्यः। ३ ह{दिनिमिम् । गीः करोति । पूः करोति । ४ स इत्येव नेह । अधः पवम् । शिरः पदम् । फरकारित्वाद्भास्करः ।