________________
जैनेन्द्रलघुवृत्तौ ।
घुमः खय्यम्मरे सीसुक५।४।१। पुम इत्येतस्य यदन्यं पदान्ते वर्तमानस्य एवम् परे खयि परतः सौरदेशः सुचागमः पर्यायेण भवतः । रऍस्कोकिलः । पुस्कोकिलः ।
नश्छव्यवज्ञान ५।४।२ नकारान्तस्य पदस्थाम् परे छवि स भवत्यनुस्वारपूर्वः प्रशान्तं घर्जयित्वा ! भवास्तरति ।
छयि ५१ ४१२५ ॥ छथि परतो रेफस्य सकारादेशो भयति । कशिनसि।
ननः पिरीरुवा ५1५। ५॥ नन् शब्दस्य पकारे परे रोरावेशी सवागमः पर्यायेण स्तः । न पाहि । न पाहि पाहि।
पौ च ५।४। २२ ॥ कुप्योः परतः रेफस्य "का पौ च । इत्येतावादेशी भवतो विसर्जनीयश्च । क करोति । कः करोति । क पचति । कः पचति ।
परो निः । ५।३॥ २ ॥ प्रकृतयोक्तियोः परोयययो निसंञ्जको भवति । कस्कादिषु ५।४।३६ ॥ कस्कादिषु परतः रेफस्य सकारा देशो भवति । कस्कः । कौतस्कुतः।
रोऽसपि ५ । ३। ७८ ॥ अहमित्यल्य रेफादेशों १ अम् किम् । पुंक्षीरं । खपि किं । पुंदासः । २ पुमायासौ कोकिलाश्च पुरकोकिलः । अत्र यः सः ! अप्रशास्किान शान्तनोति । ३ ननिति द्वितीयान्तानुकरण बाध्यातम् ।
४ इत एव निर्देशात्पर शब्दोऽषयववाचकः । ५ सुपि किं। अहोभ्याम् । ६ इकारसंशाया भावनात्र राजशोरित्यस्याग्राप्तिः