________________
हल्सन्धिः ।
१५
I
यवल परे हकारे वा यवला भवन्ति किये ह्यः । किं ह्यः । किवँ हलयति । किं लयति । किल ह्रादयति । किं इलादयति । न परे नः ५ । ४ । ११ ॥ न परे इकारे परतो मस्य नो बरस्यात् । किं नुते । किन्ते ।
नां घुट् सोऽच ५ | ४ | १३ || डकारान्तानका रान्ताच्च परस्य वकारस्य श्रावयव वर्जितस्य वा धुडागमा भवति । विदादिः ६ । १ । ५३ । दिद्यः स बानिर्दिस्यादिर्भवति । किदन्तः १ । १ । ५४ । किद्यः स तानिर्दिष्टस्यान्तो भवति । मधुलित्सीदति । मधुलिट्सीदति । महान्त्साधुः ।
|
महात्साधुः ।
ङोः कुकटुक्शरि ५।४।१२ ॥ उकारणकारयोः कुटुगागमी स्वः शरि । प्राङ्क देते । प्राशेते सुगण षष्टः । सुगण षष्टः ।
नश्शि कच्छेते । भवाञ्च
| १४ || पन्तस्य नस्य शे तुग्या । भवा
भवाशेते ।
ङमो नित्यं ङमुदप्रात् ५ | ४ | १६ || त्यो उम् तदन्तात्ययात्रा नित्यं मुद् भवति । कुङ्ङास्ते । सुगरिह | कुर्वन्नास्ते ।
समः स्कुस ५ । ४ । ४ । समुद्रकस्य कृञः सकारो परे समः ससुकौ स्तः । सँस्कर्ता । संस्कर्ता ।
३ श्चेति किम् । ऋ श्रोतस २ यथा संख्यं समा इति सूत्रेण यथाक्रमं बोध्यं ।