________________
जैनेन्द्रलघुवृत्ती।
एवं पूर्वचतुर्थो भवति । सुयाम्घसति । सुयारहसति ।
शश्छोदि ५ । ४ । १३७ ॥ मयः पदान्तादुत्तर स्य शस्याटि परतः छझारो भवति । धर्मविद् शेत इत्यत्र दस्य श्चवेन जकारे ते खरोति जकारस्य चकारः । धर्मविच्छते । धर्मविच्ोसे । केचित्----*शश्छोमीति पठन्नि । तच्छलाधनम् । तश्लाघनम् ।
मोऽनस्वारः ५।४।७॥ मकारान्त पदस्यानुस्वारी भवति रहलि । व्रतं रक्षति ।
नश्चापदान्तस्य झलिशादा नकारस्थ मकारस्य नामान्तस्यानुम्यारो भवनि झलि परतः । तितं सति । रिं सते । झलीति किम् । राजन्यः ।
अय्यनस्वारस्य परस्थम् ॥४११३२॥ यथि परतोऽजुस्वारस्य परस्यं भवति । शङ्कितः । अञ्चितः ।
चा पदान्तस्य५।४।१३३॥ पदान्तस्यानुस्वारस्य या परवं भवति । शुनकरोषि । शुद्धं करोषि ।
सारा १४६समाडिति निवागन्ते । क्यन्त र जता परतः । समान।
हिम्परे वा ५ । ४ । २० ।। हमारे सारे परता मकारस्य बाऽनु स्वागे सति । कमलपति | कायम्हाल यत्ति ।
-.-...---- १ हनीति सूनावलीपरमानुवतिः । हलौति किम् । जिनमाशय। २ चेन मोऽबुकम्यते ।। अपदान्तस्य किं. ! राजन् पाहि।
३ मः घरो बम्मात समपर इति यः सो नोभ्यः ।
....... .
......