________________
हल्स संधिः ।
न तोषि ४ । ४ । १२२ । तयास् पकारे यदुकं तन्न भवति । तीर्थकृत्पोडशः ।
झलो जश ५ । ३ । ३७ पदान्ते वर्तमानस्य झला अश् भवति । वागीशः ।
यरो को विभाषाले ५ । ४ । १२५ । थरः पदान्तरस्य विभाषया ङादेशो भवतिः डे परतः । सुवान यति । सुवागतयति । त्ये नित्यं भवति । त्वङ्मयम् । तोलि ५ । ४ । १३४ | तवर्गस्य लकारे परतः परस्वं भवति तडिल्लोला | भदालोकेशः ।
स्थास्तम्भोः पूर्वस्योद: ५ । ४ । २२३ उः पर यो ः स्थास्तम्भोः पूर्वस्वं भवति ।
का
परस्यादेः । १ । १ । ५१ ॥ परस्य नियम यं शिष्यमाणमादेरल: स्थाने वेदिष्यम् । इति सस्य थः । झरो झरि स्वे ५ | ४ | १३६ || ह उत्तरस्य भ रो स्वं भरि परतः खं भवति ।
खारे ५ । १११३ ॥ झलां च भवति खरि परे । दो दस्यतः । उत्थानम् । उत्तम्भितव्यम् ।
वो ह ५ | ४ | १३६ || झयः पदान्ताङ्कुरस्य हैकारस्य पूर्वस्वं वा भवति । महाप्राणस्योप्मणः स्थानं तादृश
१ पदान्तस्येति किम् । श्रेद्मि । बध्नाति ।
२ परस्य निवृत्यर्थं पर्वस्येति । श्रत्र योगविभागस्तेन स्क न्देरपि रोगे पूर्वस्वम् उत्कन्दो नाम रोगः ।