________________
जैनेन्द्रलघुवृत्तौ।
अथ हल्सन्धिः ॥ स्तोः १श्चमाथुः ५ । ४ । ११६ ॥ सकारतघर्गयोः शकारनगन्यां यांगे शिकारच्या भवतः । जिनालयशोम ते।धन्यश्चिनाति । तरचयिश्चिनाति । भवाझकारयति ।
शात ५। ४ । १२३ । शकारस्य तबगस्य यक्त सन्न भवति । प्रसः।
मृनाटः ५।४।१२० सकारत वायोः पकार चचगर्माभ्यां योगे पकार वर्गा भवतः । कम्पएन । अश्यीयते। पेटः । वृहकः ।
पदस्य टोनाम्नवति नगरी ५ ! ४ । १२, पदरूप टाः परेषां नाम्नतिनगरोरणामेव त्वं भवति । पाणाम् । एएणपतिः । षर गरी । पदान्तहोः परस्य ना भवस्येति नियमार्थः तत्वामृतलिट तरनि । पर सन्तः । पदा तात् किम् । ई । टोः किम् । सपिएमम् ।
........ --.-- . ... ....... . .. . रश्चाधिति सिद्धेश्चनेति निर्देशः शादिति प्रतिषेधश्च ज्ञापकः गरण पूर्वण च श्वनायोगे श्चत्वमिति सेन राशेत्यादिसिद्धिः।
२ निमित्तकार्यिणानयथासंन्यं शादिति शापकात् । सौत्र. स्वात् पुंस्त्वम् । एवमग्रेऽपि । श्योगः संयोगः तेन चितमित्यादी न दोषः । अत्र पदस्पेत्यधि कृतमपि न सम्बध्यते । शादिति सापकात् । तेन योचो सिद्धा ।