________________
प्रकृतिभावः।
चादिरसत्वं । १।२।१२७ ॥ अद्रध्यार्थाश्चात्यो. निसंज्ञा भवन्ति ||
मादि: ५। २ । १२८ ॥ प्रादयो निसंशा भवान्य. सरो॥
निरंकाजनाङ्ग ।।१।२२॥ श्नाव जितोनिस शा एकाज दिसंज्ञो भवति । अ-अपेहि । इन्द्रं पश्य । उअपसर वाक्यस्मरणयोरडित आ एवं नु मन्यसे । श्रा पर्य किलतत् ।।
प्रोत् १।१ । २२ ॥ श्रोदन्तो निर्दिसंज्ञो भवति ॥ अहो इति।
की वेतो १।१ | २४॥ कि निमित्तो य प्रोकारस्तदन्त हनी परतः वा दिसंशो भवति ।। लामो इनि। साविति ।।
एङनेऽति पदान्तात् ४ । ३ । १२ । पङान्सस्य गोरति वा प्रकति भावः पदान्ते । गो अग्रम गोऽयम् । पन्तस्य किम् । चिंग्यनम् । पादान्ते किम् । गोः ॥
॥ इति प्रकृति भावः ।
.. ....
...
-.
-.-
-
असत्य इति कि विप्रः । २ एकश्चासौ अश्व एकाच् इति यः सः वैसे तु प्राशनाति इत्यत्र दोषः ।।
३ ईषदर्थे कियायोगे मर्यादाभिविधौ च यः। पतमातं जितं विद्याद्वाक्यस्मरणयोरफित् ॥ पतस्य उदाहरणानि महावृत्ती द्रष्टव्यानि ॥ ४ स्थानिस्त्वेनान गोस्वम् ।