________________
जैनेन्द्र लघुवृत्तौ। ङित् १।। । ५० । जिद्य आदेशोऽनेकाल सो. ऽन्तेलः स्थाने भवति ।
गोरिन्द्रवङ ४।३।१०१ गोरन्यस्येन्द्रस्धेऽचि परती देशो भवति । गजेन्द्रः ।
विभाषाऽन्यत्र ४।३ । १०२ इन्द्रशदादन्यत्रशन्दे योऽच तस्मिन् विभाषया गोरमहादेशो भवति । गोयम् । गोऽयम् । विभाषाग्रहणादिह नित्यं भवति । गवाक्षः ।
छ ४।३।१४। अकारे परतः प्रस्य तुम्वतिः । देवच्छ । . वा पदस्य ४।३।३४॥ धन्तस्य परस्य छे या तुम्भवति । कुयलीच्छाया 1 कुबली छाया ।
इत्यच् सन्धिः ।
अथ प्रकृतिमा। दराद्धते ५। ३ ६२॥ दूरादाहाने वर्तमानस्य वाक्यस्य टेः पो वा भवति । श्रागच्छ भा देवदत्त ३ ।।
इदिः । ।।१।२०।। ईदू देत्येवमन्तो पो हि: स दिसो भवति । अग्नी इति । यायू हात । मणीवादिषु नेप्यते । गणोध ।
झः । १ ।।२॥ कारस्य स्थाने यो मकारस्त. स्मात्परावीतौ १ दिसंशी भवतः ! अमी अन 1 अमू शासाते ॥
भकारात्परस्यैकारस्थासम्भवादेदित्यस्य निवृत्तिः । एत. * दारम्भसामर्थ्याच मकारादीनां सिद्धिः ॥