________________
अजन्तपुंलिङ्गाः
१ । १ । ४४ । बाह्ये परिधानीये चार्थेऽम्सरशः असि वा
सर्वनामसंज्ञा भवति न पुरियो अन्तरे अन्तराः घा । रा इत्यर्थः । अन्तरे अन्तरा था शादकाः । परिधानीया इत्यर्थः । डिस्पोरत: १ । १ । ४३ । पूर्वादीनि ङिङस्योर्वा सर्वनामज्ञानि भवंति । पूर्वास्मिन् पूर्व पूर्वस्मात् पूर्यात् एवं परवीनां । प्रथमचरमतयाल्पार्धकतिपयनेमाः १ । १ । ४१ । एते जलि वा सर्वनाम संकाः भवन्ति । प्रथमे, प्रधमाः । [तयः स्यः । द्विरा ये द्वितीयाः । शेषं वीरषत् ॥ नेमे, नेमाः । शेषं सर्वयत् तीयस्य दिति १ । १ । ४४ । तीयत्याम्सस्य सर्वनामसंक्षा चा भवति ङिति । द्वितीयस्मै, द्वितीयाय । एवं तृतीयः। निर्जगः । जराया वाऽसङ् ५ | १|१६० | जराशब्दश्यासङङादेशो वः
|
जादी fariम् । पदयधिकारे तस्य तदन्तस्य च एकदेशविकृतस्यामन्यत्वात् । इति प्रान्तस्यापि सिद्धम् । श्रतिज रसौ अतिजरसः। इत्यादि । पक्षे हलादौ च वीरयत् । क्षीरपाः । यो जसि च ४ । ३ । ६३ । चन्नाज्जसीचिचद्वयोरेकः पूर्व
स्वदीर्नभयति । क्षीरपौ । क्षीरपाः । सुडनपः १ । १ । ३२
१। इदं सूत्रं द्वितीयाय भोगायेत्यादी न प्रवर्तते । तस्य लाक्षशिकत्वात् । २। श्रजाद किम् | जराभ्याम् ।
३ विभक्या मिति किम् | जराया दर्द जारम् ।
४ श्रागमस्य सुत्रे नमहणम् त्याऽत्ययोर्मध्ये त्यस्यैव ग्रहण मितिनियमात् ।