________________
जैनेन्द्रलघुवृत्ती सुइधसंशो भवत्यनपि । स्नादावऽधे १।२ । १०५। भर्जिते स्वादी परतः पूर्व पदसंझं भवति । पचि मः१।२ १०६ । घचर्जित यफारादाजादौ च पूर्व भसंझं भवति । भस्य ४।४।११६ । श्रापादपरिसमाप्तेरधिकारोऽयम् । नातो धो:४।४।१२५ । नाकारतस्य धोर्भस्थ व भवति |शोरपः शीरपा, दोरपाभ्यामित्यादि । एवं कौलालपादयः । धोः किम् । हाहान् । नेभिः नेभी जसि ५, २।१०४॥ प्रान्तस्य गारे भवति नसिनामयः । प्रस्थप ५१ २११०३। प्रान्तस्य गारेभ बति को करेङः।३।६५७ मन्तादुत्तरस्य के रख भवति । हेनेमे । नेमिम् । स्वसखि । १ । १६६ घोः प्रः सुसनो भवति, सखिशवधमन्तरा। श्राहो, नाऽस्त्रियाम् । ५२।११३ सोरुसरस्थाको ना भवत्यस्त्रियाम् । प्राजिति टा संशा 1 नेमिना, नेमिभ्यां, नेमिभिः। सोडिंति । ५१२ । १०६ । सुसंशस्य गोरेग्भवति किति मुनि । नेमये । नेमिया नेभिम्यः । ङसि ङमोः ४।३।७। एक उत्तरयोईसिङसोरति परे द्वयोरेकः पूर्वी भाति । नेमेः २ नेमीनाम् नेमयोः २। औदनसोः ५।२।२ । इयां परस्य रौत्, सारश्च । नेमी ने
१ यकारादावितिकिम् । गाग्र्यः। २ धवजित किम् । सुपादो। इत्यादी पदादेशा एत्तः। ३ अस्त्रियां किम् । सिद्धया। ४ सोः किम् । सम्योपडिति । किम् 1 नेमिभ्याम् ।
. ....................... .
..... ...-
-...-..- .. ..
।