________________
१४०
जैनेन्द्र लघुवृत्तौ
१ । ३ । १०० । घवखदिरौ । मामरपितरौ वा । ४ । ३ । १४५ । मातरपितराविति वा निपात्यते । माता च पिता च पितरौमातापितरौ वा । प्राणिसूर्यसेनाङ्गानां ( १ ) इन्द्र एकवत् । १ । ४ । ७८ । एषां द्वन्द्र एकषत् । पाणिपादम् । मार्दङ्गिकवैणचिकम् । रथिकाश्वारोहम् । (२) द्वन्द्वादहषोरायें । ४ । २ । १०८ । चवर्गान्ताइषहान्ताश्च द्वन्द्वाट्टच् स्यात्समाहारे । वाक् थत्वक्च वाक् स्वचम् त्वक् स्रुजम् । वाग्गुषदम् । छत्रोपानहम् । वाग्वित्रम् | समाहारे किम् प्रावृत् शब्दौ । इति इन्द्रः ।
I
अथ सन्तिप्रकरणम् ।
ऋक्पूरब्धूः पऽनक्ष । ४ । २।७० 1 ऋगान्तस्य सस्य असान्तो भवति, अझसम्बन्धी थोधूः तदन्तस्य न भवेत् । अर्धर्चम् । ललाटपुरम् । स्फटिकाएं सरः । राजधुरा । मोक्षपथः । अनक्षे किम् ? अक्षघूः दृढघूरक्षः । अजीवेऽक्षणेः । ४ । २ । ७२ । अजीवेऽर्थे योऽक्षशदस्तदन्तादः सान्तो भवति । गवामक्षीव गवाक्षः । गेरध्वनः ।
I
(१) समाहारस्यैकत्वादेवैकत्वे सिद्धेप्राण्यङ्गानां समा हार एव इन्द्रः । दधिपय आदीनामितरेतरयोग एव । वृक्षमृगादीनामुभयथेति नियमार्थमिदं प्रकरणमिति घोडम् ।
( २ ) इन्द्रात्किम् । पञ्चवाचः समाहृताः पञ्चषा | चुद हषोरिति किम् । वाक्समित् ।
1