________________
हत्प्रकरणम् ।
४ | २८७। प्रगतोऽध्यानं प्राध्यो स्थः । इति सान्तप्रकरणम् ।
। अथ हृत्प्रकरणम् । समी(१) प्रथमाबा।३.११६७। किं बिहत्यतः प्रागिदं पवनयमधिक्रियते । अपत्यादेः । ३ । १ । ६१ । एभ्यो अण स्थात् प्रागदोरर्थेषु । अश्वपतेरपत्यादि-माश्वपतम् । गाजपतम्। दित्यदित्यादिस्यपतिद्योपर्यः । ३।१।७० । पित्यादिभ्यः पतिद्योचण्योभवति माग्दोरथेषु । अगोपवादोयम् । वितेपत्यदत्यः । अदिते रादित्यस्यथा । हलोयमा (२)घमिरवम् । ५।४।१६६ । हलः परेषा यमा यमि परे खं भवति । आदित्यः । ( देवाद्यअऽौ) दैव्यम् । दैवम् । ( वहिषप्रिखं यव.) बाह्यः । । ईका च)। हत्यचा मादेरित्यैए । बाहीकः। ( गोरजादिप्रसन्यः) गोरपत्यादि गव्यम् । उन्मादेर । ३ । १ । १७५ । औत्सः । इत्यपत्य विकारान्ताक लाकरणम् । अथापत्याधिकारः । स्त्री पुसान्लुकमात् । ३ । १। २ | मालगस्त्यइत्यतः प्रागर्थेषु स्त्री पुंशब्दाभ्याम भवतिनुश् च । स्त्रैणः। पौंस्कः । तस्थापत्य । ३।१ । ७७ । तान्तात्समादपत्य
(१) समात्किम् । किम्ब लड्यगोरपत्यचैत्रस्य । प्रश्रमास्किम् । देवदत्तोऽवत्यमस्यतिविग्रहे देवदत्तशब्दान्माभूत् । वाग्रहणाद्वाक्यमपि । उपगारपत्यमिति।
(२) हलः किम् । अन्नम् । यमां किम् । अथ्र्यम् । यमिकिम् । शार्ङ्गम् ।