________________
२४२
जैनेन्द्रलघुवृत्ती
मित्यर्थे यथा विहितं त्यो या भवति कामोराऽस्वयंभुवः । ४।४।१२। कद्रशब्दस्य स्वयंभूशन्दर्जितस्यो वर्णान्तस्य च ओर्भवतिद्वति (परे । उपगोरपत्यमोपगमः । आश्वपतः । दैत्यः । औत्सः । स्वैगः । पौत्रादिवदम् । ३१ ३ । ७८ प्रथमस्य पौत्रादि यवपत्यं तद्वृद्ध संझ भवति । एका । ३।१।७२ । वृद्धेऽरत्ये बियक्षिते एक एव त्यो भवति! उपगोरपत्यमोपगवः। गर्गादेगा।३।। ९४ । मर्गा. दिभ्यो बृदेऽपत्ये यञ् भवति । गर्गस्थ वृद्धापत्यंगायः । योगोपचनादेः । १।४।१५८ । योऽअश्वगोत्रबहुषपू भवति गोपचनादिभ्योविहितविहाय । गर्गाः । जीवतितुयुवाऽस्त्री । ३ । ११ ८१ । घश्ये पित्रादौ जीपति पौत्रादि यदपत्यं चतुर्थादिकं युवसंझं भवति स्त्री यास्तुन युवसंज्ञा ! ततो यूनि । ३ । १ । ८७ } वृद्धयौयविौ तदन्तात् फण भवति । आयनयानीयियः फ. दखछयांत्यादीनाम् ।५।११२ । फादीनां निरचां गुनिमिसानामायनादयो भति।गर्गस्य युवापत्यं गाग्र्यायणः।दाक्षायणः। अहाहादरिन । ३।११८५ । अकारान्तान्मृदींचाङ्गादिभ्यश्चात्ये इश् भवत्यगोपरादः । आकम्पनिः । बाहविः । आकृतिगणोऽयम् । वि(२)दादिभ्योऽनृष्यानन्त |
(हतिकिम् । पदवी। १२. परस्त्रिया अपत्यमितिविग्रहेपारशव इतिस्यात् । कुतः । परस्त्रीशब्दस्यपरश्यादेशनिपातनात् ।
--