________________
असंधिः ।
सुम्मिङन्तं पदं १ । १ । १०२ । 'सुबन्तम्मि
डन्तं च शम्यरूपं पदसंज्ञा भवति ।
॥ इति संज्ञाप्रकरणम् । १ ३
५.
प्रथाचसंधिः ॥
अचीको यत् ४ । ३ । ६५ ॥ अवि परतः इकः स्थाने यणादेशो भवति सन्धिविषये । सुधी उपास्य इति स्थिते । for earer पूर्वपरयोः १ । १ । ६० ।। ईवा यत्र निर्दिश्यते तत्र पूर्वस्याऽव्यवहितस्य कार्य भवति ।
स्थानेन्तरतमः १ । १४७ ।। स्थाने प्राप्यमापानामभ्रतम एवादेशो भवति । अन्तरः प्रत्यासन्नः । यत्रानेकविधमान्तर्य तत्र स्थान कृतमेवान्तयं चलीयः । बुध्य्उ पास्य इति जाते ।
अनचि ५|४|१२७ ॥ अत्र उसरस्य यरो विभाषया म पतोऽचि तु न । इति प्रकारस्य द्वित्वे सुध् ध् यूउपास्य हति जाते ।
१--यग्रहणे यस्मात् स विदितस्तदावेस्तदन्तग्रहणमिस्वनेनैव तदन्तलाभे अन्तग्रहणात् संशाविधी त्यग्रहणे तदम्य विधिर्नास्तीति ज्ञापनात् तेन बध्योरणारं घध्यगारम दिसंाभावो दोग्यः ।
२---प्रत्याहारप्रहणेषु तद्वाच्यवाक्ये मिरु तेन दो इत्यादीनामपि यण सिद्धिः । ३– रूप पूर्वस्य परस्य ण प्रातः अव्यवहितस्यैव