________________
भ्वादिप्रकरणम् ।
अइत । अहनम् । अहन्ध । अहन्मा हस्यात् । हन्याताम् । इन्युः। अगे । १।४।१०९ । इत्यधिकृत्य । हनावधलिखि।१। ४।११४स्मष्टम् । लुङि । १३४१३३ । हतेलुङि घनादेशो भवति। वध्यात्। वध्यास्ताम् ।पध्यासुः। अवधीत् । अहनिष्यस् । यु मिश्रपो। ३। हल्य(१) बुप्युतः ।।२८७ । उध्विषये उंकारस्यैप पिति हलादोगे । यौति युतः। युवन्ति । यौषि । युथः । युथ । यौमि । युधः। युमः ! युयाच । यषिता। यधिष्यति । यौतु । युतात् । अयौत् । अयुताम् । अगुवन् । युयात् । "हल्यैदुप्युन." इत्यय न पिच जिम्नेति निषेधात् । युयाताम् । युयुः । यूयात् । यूयास्ताम् । यूयामुः। अयावीत् । अयवि. ध्यत् । या प्रापणे । ४ । याति । यातः याम्ति । ययौ । याता। यास्यति । यातु । अयात् । अयाताम् । लङो वा।२।४। ९३ । आतः परस्व लडने झेर्नुस् वा भवति । अयुः, अयान् । यायात् । यायाताम् । यायुः। यायात् । यायास्ताम् । यायालुः। अयासीत् । अयास्यत् । घा गतिबन्धनयोः । ५ । भा दीप्तौ। ६ ! या शोचे । ७ । श्रा पाके । ८ । द्राकुत्सायां गतौ । ९ । प्सा भागे । १०६ रा दाने । ११ । ला आने 1 १२ । दाप लवने । १३! पा रक्षणे । १४ । ख्या प्रकथने । १५ ' अवंग पत्र प्रयोक्तभ्यः। विद शाने । १६ । विदो लटो था । २।
(१) उतः किम् । एति । उब विषये किम् । सुनोति । हला. दो किम् यवानि । पिति किम् । युतः।