SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रलघुकृती wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww.. ४।६९ । वेसः परस्य लटो माना गलादयो वा स्युः । छेद। विदतु सायदु। धेरथ । विदथुः। विद । वेद । विव । विश। पक्षे । वेति । वित्तः। विदन्ति । वाषजागृषिदान १३४॥ एभ्यो लिदि आम्बा भवति । घिदाशकार । विवेद। येदिता येदिप्यति । विदाकुर्वन्तु वा ।२।१। ३७। बेरोलोटि 'आम् लोट उप एच भायो लोडन्त करोत्यनु प्रयोगश्च या निपात्यते । प्रथमपुरुष बहुवचनेऽविषक्षिते । कृञ् तनादेशः। २।१।७४ । भरतना दिभ्यश्च उस्त्यो भवति । शरोऽप. बादः। विदांकरोतु । गत उन।४।४।९८ । छोऽत उति गे किति परतः। विदारुतात् । विदारुताम् । वि. वाकुर्वन्तु । पिदारु । विदाङ्करपाणि । अवेत् । अपित्ताम् । अघिदुः । दः।५।३।। धोदकारस्य पदान्तस्य रियां भयति सिपि। अवेः। अवेत विद्यात् । विद्याताम् । विद्युःविधात्। विधास्ताम् । अवेदीत् । भविष्यत् । अस भुवि । १७ । अस्ति । सः खं । ४।४।१०० । श्मसेऽस्तेश्चातः वं स्थात् डिति(१) गे परे । स्तः । सम्ति । असि । स्था। स्थ। अस्मि । स्वः। स्म । गि प्रानो घusस्ते । ५।४६८ गिभ्यः (२)प्रादुसन्धास्ते सस्य षोयकारेऽचि परे । नि. म्यात् । प्रनिषन्ति । प्रादुषस्ति । यबीति कि अभिस्तः । अस्ति शोभवची।७४।२४। मोऽस्तेध व भू इत्येताबादेशी (३) डितिकिम् । भिमति । अस्ति। (२) गिप्रादुभ्यामिति किम् । दधि स्यात् ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy