SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ भ्यादिप्रकरणम् | भवतोऽगे परतः । बभूव । भषिता । भविष्यति । अस्तु । स्वात् स्ताम् । सन्तु । भ्वसोरेच्च खं हौ । ४ । ४ । १०७ । भोरस्ते एवं स्याद्धी परे च खञ्च पत्त्वस्यासिद्धस्याद्द्वेधिः । तात पक्षे एत्वं न परेण तातडाबाधात् । पधि । स्थात् । स्तम् । स्त | असानि । असाव असाम । आसीत् । आस्ताम् । आसन् । स्यात् । स्याताम् । स्युः । भूयात् । अभूत् । अभषियत् । इण् गतौ । १८ । पति । इतः । यणे ( १ ) त्योः । ४ । ४ । ७६ । इजो यण् भवति अजादौ त्ये । यस्ति । चाऽथे। ४ । ४ । ७२ । चस्य व्योः इयुवौ स्तो ( २ ) स्वेऽचि । इयाय । कितीणो दीः । ५२ । १६० । इश्शस्य दीर्भवति किति लिटि । ईयतुः । युः । इयविथ इयेथ । पता । पष्यति । पतु । पेत् । ऐताम् । आयन् । इयात् । ईयात् । लुभ्येत्योर्गाः । १ । ४ । ११७ । एत्योर्गा भवति लुङि परतः । भयात् । पेष्यत् । शी स्वप्ने। १९ । (३) शीख मे । ६ । २ । १३० । शोड़ एष् भवति गे परतः । ङ्किति “इत्यस्यापवादः । शेते । शयाते । शीङ रुट् । ५ । १ । ६ । ( ४ ) शीङः परस्य झस्यातो रुष्ठाग मो भवति । शेरते । शेषे । शत्याथे । शेध्वे । शये । शेषहे । ७३ (१) इयादेशस्यापवादो ऽयम् अतएव यन्तीति । सिद्धम् । (२) अस्वेकिम् । ईषतुः । अवि कीम् । इयाय । (३) गे किम् । शीश्ये । (४) शीङ इति सानुबन्धक ग्रहणं यडुबन्तनिवृत्यर्थम् ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy