SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Great | | I शेमहे । शिश्ये शिश्याते । शिश्यिरे । शयिता । शयिभ्यते । शेताम् । शयाताम् । अशेत अशयाताम् । अशेरत । शयीत । शयीयाताम् । शयीरन् । शयित्री । अशयिष्ट । अशयिष्यत । इङ् अध्ययने | २० | इङकावभ्युपसर्गतो नव्यभिचरतः । अधोते । अधीयाते । अघीयते । गाङ्ग( १ ) लिटि । १ । ४ । १२१ । इडने गाङ स्याल्लिटि । अधिजगे। अधिजगाते । अधिजगिरे । अध्येता | अभ्येष्यते । अधीताम् । अधीयाताम् । अधोयताम् । अव | अधीयाथाम् | अधीध्वम् । अध्यैत । अध्येथाः । अभ्यैयाथाम् । अध्यैध्वम् । अध्यैवहि। अध्यैमहि | अधीयीत । अधीयीयाताम् । I ७५ । अंधीयीरन् । अध्येषोष्ठः लुङ लुङो र्वा । १ । ४ । १२२ । इडने गाङ् वा स्याल् लुङ लङोः परतः । गाङ्कुटादेरि । १ । १ । ७५ । गाडित्येतस्मात् कुटादिभ्यश्च परे ऽ (२) णितस्त्या डिशो भवन्ति । भूमास्थागावाहाक्मां ह छि । ४ । ४ । ६४ । एवामात ईद्रभवति हलादी किङत्यगे परतः । श्रध्यगीष्ट, अभ्यैष्ट । अध्यगीष्यत, अध्येयत | दुह अपूरणे | २१ | दोग्धि । दुग्धः । दुहन्ति । घोक्षि । दुग्धे । दुहाते, दुहते । धुझे । दुहाये | दुग्ध्वे । दुई | दुहे । दुहाई। दुद्रोह । दुदु (१) गाडकुटादेरित्यत्रास्यैव ग्रहणार्थ उकारः कृतः । (२) अणितः किम् । उत्कोटयति । हलि किम् ददतुः । किति किम्। दाता ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy