SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ f भ्वादिप्रकरणम् । I हे । दोग्धा । धोक्ष्यति । घोक्ष्यते । दोग्धु, दुग्धात् । दुग्धाम् । दुहन्तु | दुग्धि । दुग्धात् । दुग्धत् । दुग्ध । वोहानि । दोहाच । मोहरम | दुग्धाम्। दुद्दाताम् । दुहताम् । घुश्व दुहाथाम् । धुध्वम् । दोहे | दोहाषहै। दोहाम है । अघोष । अदुग्धाम् । अदुहन् । अदोहम् । अदुग्ध । अदुहाताम् । अद्भुत | अधुध्वम् । दुयात् । दुद्दीत ॥ सिलिङ दे । १११ । ८५ । इक् समीपामुद्दलः परी फलादी सिलिङौ कितौ भघतो दे। घुक्षीष्ट । इगुरुः शलोऽनिटोऽदृशःक्सः | २ | १ | ४० ३ इगु शलन्तस्तस्मादनिटः क्सो भवति द्द्वशं वर्जयित्वा । अधुक्षत् । वोदुह दिहलिहगुहो दन्त्ये | ५|२|७० | दुहादिभ्यः परस्य क्सस्य था उन्भवति दे (१) दंत्यादी परतः अदुग्ध । अधुक्षत। कसस्था चि खं । ५ | २१६९ । क्सस्य खं भवति अजादी दे । अधुक्षाताम् । अधुक्षन्त । अदुग्धाः । अधुक्षथःः । अधुक्षाथाम् । अधुग्ध्वम् । अधुक्षध्यम् अधुक्षि । अदुह्वहि, अधुक्षावहि । अदु महि। अधुक्षामहि । अधोक्ष्यत । एवम् दिह उपचये | २२ | लिह आस्वादने । लेढि । लीढः । लिहन्ति । लेनि । लीढे | लिहाते । लिहते । लिक्षे | लिहाथे । लोवे । लिलेह । लिलिहे । लेढासि, रेद्वासे । लेस्यति, लेक्ष्यते । लेखु । लोढाम् । लिहन्तु । लीष्टि । लेहानि । लीढाम् अलंद्=अलेड् । अलिक्षत् । अलिक्षत । अलेयत् अलेक्ष्यत । ञ व्यक्तायाँ वालि । २४ | ध्रुव आहश्च । I (१) दे किम् । अधुक्षत् । दंत्यादाविति किम् । अधुक्षामदि ७५
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy