________________
जैनेन्द्र लघुसौ
२४७०अधः परस्य लटो माना णलादयो वा स्यु ब्रुवश्चाह देशः। आह ! आहतुः आहुः । आहस्य: ।। ५। ३१ ५२ । झलि परे । चलम् । आत्थ । आहशुः । वृदईद । ५ ।२। ९१ । ग्रुचः परस्य हलादेः पित ईड, भवति । प्रवीति ।
तः । अवन्ति । ब्रूते । ब्रुवाते, Qधते । उवाच । उचतुः । उचुः । उपविध । उवषय । उचे। वक्तासि वक्तासे । वक्ष्यति । वक्ष्यते । अघीतु तात् । अयन्तु । ब्रूहि । प्रवाणि । द्यूताम् अवै । अनधीत् अबूत । धूयात् । अचीत ! उच्यात् । बक्षीय । बक्त्य मा ख्यातेर ।३।१।४५ । एभ्यः कर्तरि लुङिअड् भवति । इन्यस्पनचोऽधुकपमुमोजि। ५। २। १२८ । एपामेते भवस्यक परे। अघोचत् । अवोचत । अवक्ष्यत् । अवश्यत । ऊर्युम् आच्छादने । २५ बाणों:1५।२।८८ । ऐय् वा स्यासलादौ पिसि गे । ऊौति, ऊर्णोति : ऊर्गुतः । ऊर्गुवन्ति कर्तुते । अर्युपाते । उMषते । म स्फादान्त्रोऽपि ।४।३। ३। अचः पराः स्कादया नवरा दिर्न भवन्ति । ऊर्गुनाष । अणुनुषतुः । ऊर्जुनुवुः । बोों ।। १ । १।७७1 ऊोंतेः पर इडा. दित्यो घा डिभवति । ऊर्जुनुविथ, अप्नविय । ऊर्युषिता, ऊर्णषिता । ऊर्पविष्पधति, कर्णषिष्यति । ऊणौतु । ऊर्णोतु ऊर्णवानि । कर्णवै । हल्येप् । ५।२। ८९ । ऊोतेरेप केले हलि पिति गे। पेपोऽपवादः। और्णोत् । औणोंः। ऊयात् । . (१) अस्यतेः पुषादित्यमेव सिझे वपदार्थ ग्रहणम ।