________________
स्वादिप्रकरणम् ।
ऊर्णुयाः । ऊर्णघीत । ऊर्णुयात् । ऊर्णुविषीष्ट ऊर्णवपीष्ट । षोर्णुः । ५ । १८२ । उर्णेते रिवादी मसौ वैभवति । पक्षे एप् और्गाबीत् । और्णबीत् । भर्गुवीत् । * बीर्णाविष्टाम्। श्रविष्ठाम् । श्रर्णविष्ट । औसुविष्ट । औणंद
। । ।
प्यत । भविष्यत । इत्यदादयः ॥
1७
॥ अथ जुहोत्यादयः ||
हु दाना दानयोः । १ । उज्जुहोत्यादिभ्यः । १ । ४ । ४५ | शप् उज्भवति । लिडुच कवि धोरिति द्वित्वम् । जुहोति जह्रुतः । अस्थात् । ५ | १ | ४ | धात्परस्य शस्यानुभवति । हुश्नुवोरिति यण् । जुह्वति । भीहीभृहुवामुज्वत । २ । १ । ३५ । एभ्यो लिटि आम् वा स्यादामिः उचिव कार्य च । जुहवाञ्चकार । जुहाध । होता | होण्यति । जुहोतु, जुहुतात जुहुताम् । जुह्वतु । जुहुधि । जुहयानि । अजुहोत् । अजुहुताम् । जु (१) सि|५|२|८०|इगन्तस्यगोरे भवत्यज्ञा देजुसि । अजुहवुः। जुहुयात् । द्वयात् । अहौषीत् । अहो ष्यत् । बिभोभये | २ | बिभेति । भियांवा । ४ । ४ । १०३ | इकारोवाभवतिहलादी 1 किडति । बिभितः । विभीतः । बिभ्यति । बिभयाश्चकार | विभाय । भेता : भेष्यति । बिभेतु विभितात् । बिभीतात् । अबिभेत् । विभियात् विभयात् । भीयात् । अभैषीत् । अभेष्यत् । 1. होलज्जायाम् । ३ । जिह्रेति । जिहीतः । जिहियति । जिहपाश्ञ्च(९) अचीत्यनुवृत्त श्रनुयुरित्यादे न एप् । अनुबंध निर्देशात