SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रलघुवृत्ती 1 परस्यग संक्षकस्य (१) केवलालोऽड् भवति । आदत् । अत्ताम् । धादन् । आदः । आत्तम् । आत्त । आदम् । आइ । अझ | अद्यात् । अद्याताम् | अनुयुः । अद्यात् । अधास्ताम् | अद्यासुः । घरलू लुङ्घसनऽक्षु । १ । ४ । १११ । अदे स्तृ स्याब्लुडि घत्रि सनि घञि च परतः । अघसत् । आत्स्यत् । हन हिंसागत्योः । २ । हन्ति । अनुदातोपदेशवनतितनोत्यादीनां ङ खं झाले क्ङिति । ४ । ४३६ । उन्तानामेघां वनतेश्च खं (२) स्याऽझलादौ किति ङिति परे । यमि, रमि, नमि, गभि, हनि मन्यतयाऽनुदातोपदेशाः । तत्रु, क्षणु, क्षिणु, ऋणु, तृणु, घृणु, चतु, मनु, तनोत्यादयः । हतः । घ्नन्ति । हंसि । हथः । हथ । हन्मि । हन्यः । हन्मः । जघान जघ्नतुः जघ्नुः । चात् । ५२ । ६० । चात्परस्य हंते हंस्य कुत्वं भवति । जघनिथ | जघन्थ । जघ्नः जघ्न । जघान । जघन । जघ्निव । जनिम । हन्ता । हनिष्यति । हन्तु । हतात् । हताम् । घ्नन्तु | तेजः । ४ १४ । ३५ । हंतेर्जा देशो भवति हौ परे । असिवदना भात | ४ । ४ । २० । इत ऊर्ध्वमापादसमाप्तेराभीयम् । समानाश्रये कर्तव्ये तदसिद्धम् । इति जस्यासिद्धत्वान हे रुद् । जहिं । हृतात् । हतम् । हस । हनानि | नाव | नाम । अहन् । अहताम् | अनन् । अहतम् । (१) केवलमिति किम् । अत्ति । (२) झलादाविति किम् गम्यते । उपदेशे किम् । गतिः इह च यथास्यात |
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy