SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रलघुवृतौ } सीष्ट | अदात् । अदाताम् । श्रदु । भुस्थोरिः । १ । १ । ६११ अन योरिदन्तादेशः सः कित्स्या | अदित | अदास्यत्, अदास्यत । डुधाञ् धारण पोषणयोः । १० । दधाति । धः । ५। ३ । ५५ । दधाते (१) स्तस्य यशो भए स्याज्झलि । ध तः । दधति । दधासि । धत्थः । धत्थ । धन्ते । दधाते, दधते । धत्से । धध्वे । भ्वसोरित्येवं खं च । घेहि | अदधात् । अघ| दध्यात् । दधीत । धेयात् । घासी | अधात् । अधित । अधास्यत् । अधास्यत णिजिर शौच पोषणयोः । ११ । निजामु फेय | ५ | २ | १७३ | निजादिनामु २) चि परे चस्य भवति । नेनेकि । नेनिकः । नेनिजति । नेनिक्त । निनेज । निनिओ । नेता । नेश्यति । नेक्ष्यते । नेनेक्तु । नेनिरिध । थस्य गे पिस्यचि । ५१२ । ८५ । थस्यभ्युङ एग्न स्यात्पित्यजादी गे परतः । नेनिजानि । नेनिकाम् । अनेनेक् । अनेनिकाम् । अनेनिजुः । अनेनिजम् । अनेनिक्त । नेनिज्यात् । नेनिजीत । निज्यात् । निक्षी | वरितः | २ | १ | ६१ । इरितो धोर्मे यङ् याभवति । अनिजस् । अनेक्षीत् । अनिक । अनैश्यत । इसिजुहोत्यादयः ॥ ॥ अथ दिवादयः || 1 दिधु क्रीड़ा जयेच्छापणि द्युति गतिषु । १ । दिवादेः इयः । २ । ९६५ । दिवादिभ्यः स्यो भवति कर्तरि । शो (२) शपन्तध्ये तिकिम् । दधाति । (२) उचि परे किम् । निनेज ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy