SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ दिवादिप्रकरणम् । I ऽपवादः । हल्येति दोः । दीव्यति । विदेष | देषिता । देविष्यति । दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत्। अदेवियत् । एवम् षिषु तंतु संताने । २ । नृती मात्र विशेषे । ३ । नृत्यति । ननर्त । नर्तिता । स्पसौ कृतच्छ्रतृदतः । ५ । १ । १०५ | एभ्यः परस्य सिवर्जितस्य ( १ ) सकाराद्यगस्थ पेड़ भवति । नर्तिष्यति, नस्य॑ति । नृत्यतु । अनृत्यत् । नृत्येत् । नृत्यात् । अन्तत् । अनर्तिष्यत् । अनत्स्र्यत् । इसी उद्वेगे । ४ । “वाभ्राशिति श्यन् । श्रस्यति । त्रसति । तत्रास | वा जू(२) मुसामू | ४|४|११३ । भ्रमादीनामेव खे वास्तः किति लिटि सेटि च । सतुः । तत्रसतुः प्रेसिय, तत्रसिध । त्रसिता । शो तनूकरणे । ५ । ओतः ३ । ५ । २ । ७२ । ओकारस्योद् भवति श्ये परतः । श्यति । श्यतः । श्यन्ति । शशी । शशतुः । शाता। शास्यति । वा घाधेट्च्छाससः । १ । ४ । १५० । प्रादिभ्यो वा सेरुप स्यान्मे ( ३ ) परे । अशात् । अशाताम् ! अशुः । इद सकौ । अशासीत् । अशासिष्टाम् । छो छेदे । ९ । छयति । षोऽन्त कर्मणि ।। स्यति । ससौ । दो छेदे १८१ घति । ददौ । देयात् । ग्रहिज्यावविव्यधिवशि व्यचित्रश्चिचिद्रभ्रञ्ज (१) सकारादावितिकिम् । नर्तिता । सिचर्जितस्येति किम् | अनतत् । (२ जेरतुः । जजरतुः । भ्रमतुः । बभ्रमतुः । सतुः । तत्रसतुः । इति सूत्रोदाहरणानि । (३) मेपरेकिम् अभ्रासातां सुमनसौ देवदत्तेन ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy