________________
जैनेन्द्रलधुवृत्ती जिति च ४३ । १२ । ग्रह्यादीनां किति किति चेग भवति । व्यधौ ताड़ने । ९ । विध्यति। विव्याध । विविधतुः । विध्यात्। अन्याल्सीत् । पुषौ पुष्टौ। १० । पुष्यति । पुपोषिथ । पोला ! पोश्यति । द्युत्पुषादीत्या । अपुषत् । शुधौ शोषणे। १९ । शु. प्यति । शुशोष । अशुषत् । णश् अदर्शने । १२ । मश्यति । ननाश ! नेशः। रधादेः । ५। १ । ९३ । रघ नश तृप द्वप द्रुहमुह ष्णुह एभ्यो बलाधगस्य चेट स्यात् । नेशिथ । मस्जिनशोझलि । ५। ३९ | अनयोझ ३)लि नुम् भवति । ननष्ठ । शिव । नेश्व । नेशिम, नेश्म । नशिता, नेटा । नशिष्यति, नङ्श्यति । नश्यतु । अनश्यत् । नश्येत् । नश्यात् । अनशत् । उषूडौ प्राणिप्रसत्रे । १३ । सूयते । सुषुवे । क्रादि नियमादि । सुषुविषे । सुषुविवहे। सुषुविमहे । सविता। सोता। दूपरितापे । १४ । दूयते। दोडोझये। १५ । दीयते । दीधिति नियुट ४।४।६१ । दोडः परस्याजाः डिसोऽग स्ययुद्धागमोभवति । दिदीये। मित्रमीञ्दीप्येचा४।३।४३ । एषामात्वं स्यात्म्येचाशिरयेविषये । दाता । दास्यति (भुस्थोरिरितीत्वं दीङ प्रतिषेधः) अदास्त । डीविहायसागतौ । १६ । डीयते। विधे। इयिता। पीडपाने । १७ । पीयते । पेता । अपेष्ठ । मामाने । १८ । मायते । ममे । जनीप्रादुर्भावे । १९ ।
(१) प्रलिकिम् । मजनम् । नशनम् ।