________________
दिवादिप्रकरणम् |
ज्ञाजनोर्जा (१) । ५२ । ७७ । अनयोर्जा देशोभघति शितिपरे । जायते । जज्ञे । जनिता । जनिष्यते । दीपजनबुध पूरिता
I
,"
विप्यायो वा २१ । ६२ । दीपादेः कर्तरि लुङि ते शि भवति । प्रेरु । ४ । ४ । १९३ | अः परस्य तस्योध्भवति । णिति 'जन्वध्योः | ५ | २४० । अनिबध्यो ऐश् न स्यात्
1
कृति च परतः । अजनि । अजनिष्ट । दीपी वीसी | २०|दीध्यते । दिदीपे । अपि । अदिपिण्ट | पदोमती २१ । पद्यते । ऐ | पता । पत्सीष्ट । त्रिस्ते पदः | २|१| पदेर्वोर्लुङि ते पर भवति । अपदि । अपरसाताम् । अपत्सतः । विदौड् सत्तायाम् । २२ । विद्यते । सा अधित्त । चुधोङ् ज्ञाने | २३ | बुध्यते । बोद्धा । भोत्स्यते । भुत्सीष्ट । अवांधि, अबुद्ध अभुत्साताम् । पुधीङ् संप्रहारे । २४ । युध्यते । युयुधे । योद्धा । मयुद्ध | सृजांविसर्गे । २५ । सृज्यते । ससृजे ! ससृजिषे । (२) झल्य कितिसृजदृशोऽम् । ४ ।
1
(१) जइति उधारणेऽपि यभ्यतोदी:-इतिदीत्वे सिद्धे जानहणमङ्गवृत्त परिभाषाशापनार्थम् । शेनपाधोः पिबादे शेकते एनभवति । पिया देशस्यादन्तत्वाश्रयणं तूपायान्तरम् ।
(२) झलि किम् | सर्जनम् । आकेति किम् । शृण्दः धोः स्वरूप ग्रहणेतद्विहितत्य विज्ञानादिह न । विश्वसृयाम् । देवदग्भ्याम् ।