SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ - M जैनेन्द्रलघुवृत्ती ३।५१ । झलादाव किति परता सृजिशोरमागमो भवति । स्रष्टा स्त्रक्ष्यते । सज्यताम् । असुष् । असृक्षाताम् । मृपैशाततक्षायाम् । २६ । मृष्यति, मृण्यते । ममर्ष । ममर्षिय । ममृषिथे । मर्षितासि । मर्षिण्यति। मर्षिण्यते । जहाँ बन्धने । २७ । ननछु । नेहिथ । नद्धा । मनासीत् । अनद्ध । रति दिवा. दयः।४। अथ स्वादयः। षुम् अभि(१)पये।।। स्वादेइनुः । २। १ । ६९ । शपोऽपवादः । सुनोति । सुनुतः। हुश्नुवोरिति यण | सुन्वन्ति । मुम्बा, सुनुवः । सुनुते । सुन्वाते । सुन्धते। सुनुव।सुन्व. हे । सुषाव, सुषुवे । सोता सुनु । सुनवानि । सुन । सुनुयात् । “दीरकृढे” इति दत्त्विम् । स्यात् । स्तुसु(२)धुओ मे । ६।१।१।३१) एभ्यः परस्य सेरिट स्यान्मे । असावीत् । असोष्ट । चिम् (३)चयने ।। निनोति, चिनुते । वाचेः ।। २।६३ । चात्परस्य चिनोते ी कुर्भधति सैल्लिटो परतः। सिक्ये, चिच्ये । अवैषीत् । अनेष्ट । स्कृन आच्छादने । ३। (१) अभिषयः स्नपनं पीरनं स्नानं सुरासन्धामं नाम सुरा निष्पादन प्रकार ... (२) पूर्षांसर सहायत्सुिनौतेरेव प्रणम् । (३) चयनं सङ्कन्द विशेषः।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy