SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ स्थादिप्रकरणम् | t स्तृणुते | शरः साये | ५ | २ | १६२ | शरवस्योद् भ घति यि परे । तस्तार तस्तरतुः । तस्वरे । पारदरिति एप् । स्तर्यात् । स्फातोsस्कुः | ५ | १ | स्फावस्कु प कालिङ्ग स्पोर्दे वे भवति । स्तरिषीष्ट, स्तृषीष्ट । अस्तुत धूञ् कम्पने । ४ । भृह प्रां प्रोवेति प्रा । धुनोति धु नुते । दुधाष | स्वरतीति धेट् । दुधविथ, दुबोथ । इयु (१) कः किति । ४ । ४ । ११७ । श्रित्र एकाच उगताच कितो रिफ् न भवति । अनेन निषेधे प्राप्ते । कादि नियमान्नित्यमिट् । दुधुविव । दुधुवे | अधावीत्। अधविष्ट । अधीष्ट । अधाविध्यत् । अघोष्यत् । अघविष्यताम् । अवोध्यताम् । अधविण्यत । अघोष्यत । ॥ इति स्वादयः ॥ अथ तुदादयः तुव्यथने । १ । तुदुद्भ्यः शः १२ । १ । ७३ । शपोऽपवादः । तुदति (२) तुदते । तुतोद | तुतोदिथ । तुतुदे । तोता । अतौत्सीत् । अतुत । दोप्रेरणे । २ । नुदति नुते । (१) युकः कितीत्यश्रमकारो ऽपचत्वंभूतो निर्दिष्टः । तेन भूष्णुरित्यत्रे गनिषेधसिद्धिः । (२) तुदतीत्यादी च्युङइत्येवं बाधित्वाशेकते दे न भवति वितीति निषेधात् ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy