SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ १६ जैनेन्द्रलघुवृत्ती नोसा। भ्रस्जा पाके । ३ । माझज्येताक् । सस्य रचुश्यनेशः । शस्यजस्त्वेनजः । भृजते। भ्रस्जोरसारम्वा । ४१ ४ । १८ । भ्रस्जेः रेफसकारयोः स्थाने रम्बा स्यादगेमित्त्वादन्त्यादचः परः। बमर्ज। बमर्जतुः । यजिथ । बभण्ठं यभ्रज । षजतुः । अनजिथ । स्फादे रिति सरलं । न. श्वेतिषः । बभ्रष्ट । बभज, पनजे । भष्टा, भ्रष्टा । भक्ष्यति । विडतिरमादेशबाधित्वा इक् पूविप्रतिषेधेन । भृज्यात् । भृ. ज्ज्यास्ताम् । भृज्यामुः । भीष्ट । भ्रक्षोष्ट । अभाीत, अम्राक्षीत् । अभष्ट । अनष्ट । कृष चिलखने । ४। कृषति, कृपते । चकर्ष, चकृपे । वान ४।३। ५९। अनुदात्तो य (१)दुस्तस्याम्वा स्याज्झलादाष किति । कधी की । कक्षीष्ट । "स्पृश्मश्कृष्प हपो चा । २ । १ । ३९ । स्पृ. शादिभ्यो लुङि वा सि भवति । अनाक्षीत् , अकाक्षात् । अ. कृक्षत । अकृष्ट । अकृक्षानाम् । अधक्षत । अकक्षाताम् । मक. क्षत । मिलसंगमे ॥ ५ ॥ मिलति । मिलते। मिमेल । मेलिसा । अमेलीत् ॥ मुच्ल-मोचन |॥ ६॥ शे(२)मुथा। ५।१। --..-... ---- {१) ऋदुङ इति किम् । भत्ता । झलादौकिम् । तर्पणम् । लकितीसिशिम् । तृप्तः। (२) शे किम् । मोक्ता । मुचादीनां किम् । तुदति।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy