________________
तुदादिप्रकरणम् ।
-
-
-
-
--
MAN
marnawaranamamimini
३८ । मुचादीनां शपरंनुम्भवति । मुञ्चति । मुञ्चते : मोका। मुख्यात् । मुक्षीष्ट । अमुचत , अमुक्त । अमुक्षाताम् ॥ लुप्त छेवने । ७ ॥ लुम्पति लुम्पते । लोप्ता । अलुपत् ,अलुप्त । वि. दूललामे ॥ ८ ॥ विन्दत्ति, वियते। विवेद विविवे ।वेगाषि. चक्षरणे ॥९॥ सिञ्चति, सिञ्चते | हालिपसिचः।३।। ४६ । एभ्योलुऊपङ्भवति । असिवात् । देवा । २११ । ४७ । हालिप सिचू इत्येतेभ्योलुउिदेवा अभयति । असिचत ! असिक | लिप-उपदहे ॥ १०॥ लिम्पति, लिम्पते । ले. मा । अलिपत् । अलिपत, अलिप्त ॥ इत्युभयपदिनः ।
कृती छेदने ॥ ११॥ कन्तति । चकर्स | कर्तिता । कति. यति । कस्यति । अकर्तीत ॥ त्रिदो परिघाते ॥ १२खि. न्दति चिखेद । खेत्ता ॥ पिश अधयये ॥ १३ ॥ पिंशति । पे. शिता । श्रोत्रश्चूछेदन॥ १४॥ वृश्चति । चत्रश्च । पश्चिध । पष्ठ । नचिता । ब्रष्टा । नश्चिण्यत्ति । वक्ष्यति । वृश्च्यात् । अवश्चीत् । अनाक्षीत् । व्यच व्याजीकरणे ॥ १५॥ विचति । विम्याच । । विविचतुः। व्यचिता। व्यविष्यति। वि. च्यात् । (१)अश्याचीत् । अन्य चीत् । उछि उच्छे ॥ १६ ॥ उ.
छति । ऋच्छ इन्द्रियलयमूर्तिभाययोः ॥ १७ ।। ऋच्छति । ऋच्छत्यतामिति पप । सतो नुडिति उद । आनछ । आन
(१) कन्मात्र सित्य परे कुटादिकार्यशयम् न तु तानेत्येपरे । अत एष अव्याचीदित्यादी प्रद्दिज्यति ने ।