________________
जैनेन्द्रलघुवृत्ती च्नुः । ऋच्छिता । उन्झ उत्सर्गे । १८ । उज्झति । लुधिमोइन । १९ । लुमति । (१)तीषसंहलमरुषरिषः।४। १। १६ । एभ्यः परस्यतादेरगस्य घेट् स्यात् । लोमिता । लोधा । लामिष्यति । तृप तृम्म तृप्तौ । २० । २१ । सुपति । ततए । सर्पिता । अतरस् । तृम्फति । सतृम्फ । सृफ्यात् । मृड पृउ सुखने । २२ । २३ ! मृडसि । शुनगतौ । २४ । शुन. ति । इषुच्छा याम् । २५ । इच्छति ! पषिता। पष्ठा । ए. षिष्यति । इस्यात् । पेषीत् ॥ कुट कौटिल्ये ॥ माङ् कुटादीति जित्वम्। चुकुतिथ। चुकोट । कुटिता ! पुट संश्लेषणं । २७। पुदति । पुटिता ॥ स्फुट विकसने १२८ । स्फुटति । स्फुर स्फुल संचलने । २९ । ३० । स्फुरति । स्फुलति ॥ स्फुरिस्फल्यानिनि वे 1५। ४ । ५८ ॥ प. . त्वं वा स्यात् । निः फुरति । निः स्फुरति ! णु स्तवने ॥३१॥ नुव. ति । नुनाव । नुविता 1 टुमस्जो शुद्धौ । ३२ । मजति। ममन। ममजिथ । नरामजेरितिनुम् । स्फादिसम् । ममनाथ 1 मक्ता । मल्क्ष्यति । अमाझीत् । अमा-काम् । अमाचः । रुजो भङ्गे! ३३ । रुजति । रोक्ता । रोक्ष्यति । आरोक्षीत् । भुजी कोरिये । ३४ । सजिवत् । विश प्रवेशने । ३६ । वि. शति । मुश आमर्शने । ३६ । आमर्शनं स्पर्शः । वानुदासस्य दुकः । अम्राक्षात् । अमरक्षीत् । अमृक्षत् । षद्लविशरणग
(१) सीति किम् । पषिष्यति ।