________________
तुदादिप्रकरणम् ।
rvivar
VIVA
स्पषसादनेषु । ३७ । सीदतीस्यादि । शदलशातने । ३८॥ शदेर्गात् । १ । २।५५ ॥ शदेमाविषयाहो भवति ।शीयते । शीयताम् । अशीयत । शीयेत । शशाद शत्ता । शरस्यति । अशदत् । अशक्यत | कृ विक्षेत्रणे । ३९ । ऋन इद्धोः५ । १ । ७४ । ऋकारन्तस्य(१) धोरिकारादेशो भ. चति । फिरति । चकार । चकरतुः | चकरुः । करीप्ता, करिता। कीर्यात | किरतेलचः। ४ | ३ । ११३ । उपान् किरतेः सुड् भवति लवना। उपस्कि(२)रति । बधे प्र. तेश्च । ४।३। ११४ । प्रतेरूपाच किरते बंधेर्य सुट् स्यात् । उपस्किरति । प्रतिस्किरति ॥ गृ निगरणे ॥ ४० । (३)विभाषाऽचि । ५ । ३ । १९ । गिरतेरेफस्य लका. रादेशो वा भवत्यजादौ त्ये परे । गिरति । मिलति । जगार । जगाल । जगरिथ। जगलिथ।गरीता गिरिता । गलीप्ता गिलि. ता। प्रच्छनीप्सायाम् । ४७ । अहिज्येति इक् | पृच्छति । पन. च्छ । पश्च्छतुः पप्रच्छुः । प्रष्ठा | प्रक्ष्यति । अप्राक्षीत् । मृङ्शायात्यागे । ४२ । मृडोलुइलिडोश्च(४)। १। २ । ५६ ।
(९) धीः किम् । मातृणाम् । चिकर्षितीत्यादी लाक्षणिकस्वेऽपि प्रवर्तते लक्ष्यानुरोधात ।
(२) लवन विषय विक्षपंकरोतीत्यर्थः ! (३)व्यवस्थितत्वात्प्राण्यङ्गोनित्यम् गलः । धिपे नु न गरः । (४) में किम् मरिष्यति ।