________________
भ्वादिप्रकरणम् ।
राका रस्य सम्भवति डिति गे परतः । जइति । जहौ । हाता । हास्यति । जहाउ, जहितात् । अहीवात् । आच हो ।४। ४१६०५ । हो परे आत्वं स्यादिश्च धा। जहाहि । जहिहि । जड़ीहि । अजहात् । अजाहुः । जहीत । चिख ४।४।१०६ । हाकः खं भवति यकारादौ गे (१) परतः । जयात् । हेयात् । अहा. सीत् । अहास्यत् ! माङ् माने शब्दे च । ६ । भृतांत्रया. णामिः । ५।२।१७४ । एषां चस्य इर्भवत्यांच परे । मिमीते । मिमाते ।ममे, माता ! मास्यते । मिमीताम् | अमिमीत । मासी? अमास्त । अमास्यत । ओहाङ् गतौ । ७ । निहीते। जिहाते । जिहते । अहे हाता। हास्यते । जिहीताम् । अजिहीत। बिहीत । हासीय | अदास्त । अहास्यत | डुभृश् धारण पोष गयोः । ८ । विमति । बिभृतः । विभ्रति । बिभृते । बिनाते । विनते । बिभराञ्चकार । बमार । चर्थ । बभूव । बिमराञ्चक, धने । भर्ता । भरिष्यते । विभतु । विभारागि। किभृताम् । अविभः । अविभृताम् । अविभः । अविभृत । विभृयात् । विनीत ! भ्रियात् । भृयोट। अभापत् , अमृत । अ. भरिष्यत् । अमरिष्यत्त । डुदा दाने । ९ । ददाति दत्तः। ददति । दत्ते । ददाते । ददते । ददौ, । दाता। दास्यति, । दास्पते । ददातु ! दाधा भ्वपित् । १।१ २७ । दारुपा धारपाश्च धवः, भुसंज्ञका भवन्ति पितौ भुक्त्वा । भ्वसोस्स्येित्वम् । देहि । दत्तम् । अददात् 1 अदत्त । दद्यात् । वदीत । देयात् । दा
(१) गे किम् । हेयात् ।