________________
जैनेन्द्र लघुटती
1
गश्री, गावः । श्रोतः । ४ । ४ । ७५ । श्रोत आकारादेशो भ त्यम शत्रोः परतः । गाम् गायौ । गाः । गया। गये | गोः । इत्यादि । राम्रो हलि ॥ | ५ | १४४| रेशन्दस्याकारादेशो भवति हलाद सुपि । शः रायौ रायः राम्यामित्यादि । ग्लौः । ग्लाधी ग्लाधः । ग्लोभ्यामित्यदि । इत्यजन्ताः पुंलिङ्गतः ।
यथाजन्ताः स्त्रीलिंगाः ।
Fo
तंत
1
दया हल्यादिना सोः ग्वं प्रौड आपः ५१॥ १४॥ श्राबन्ताङ्गोः परस्योङःशी भवति । दये दयाः | कौ५|श१०२ ॥ आप एत्यं भवति को परे । केरेडः इति सुखं । हे दये, हेदयाः, हयाम् दये दयाः । श्राङि चापः । ५ । २ । १०० श्रावन्तस्य गोरेर भवति आउयोसि च परतः । दयया । दद्याभ्यां । ग्राडापः ॥५॥ २ । १०८ ।। श्रमन्तादुत्तरस्य ङितो याडागमो भवति । एचयै । दयायै दयाभ्यां दयाभ्यः, दयायाः दयोः दयानाम् व्यायाम् दयालु | एवं तांराहारादयः । सर्वनाम्नः स्याट् प्रश्न ४ । २ । १०६ ॥ आगन्तात्सर्वनाम्नः परस्य ङितः स्या डाममो भवति प्रश्चापः । सर्वस्यै । सर्वास्याः सर्वासाम् सर्वस्याम् । शेषं दयावत् । एवं चिश्वादयोऽपि । वा दिकसबे ॥ २ ३६ ॥ दिपदि वसंज्ञके से सर्वादीनि सर्वनामसंशानि बा
१ शसा साहचर्यात्सुवेया । गृहाते नेह अचि नवम् । २ ग्ली मुंगाङ्कः कला निधि रित्यमरः ।