________________
अजन्तपुंसकलिङ्गाः
श्रियः [ आमि वा सुः । श्रीणां श्रियाम् । श्रियम् । श्रियाम, श्रियि । श्रीषु । एवंसुधीः। धेनुः सिद्धिवत् उगिनाङी ३२१ |६ उगिदन्तादृकारान्तान्नकारान्ताच्च खियां घर्तमानान्दो डीयो भवति। क्रोष्ट्री सप्खोवत् | सुभ्रूः श्रीवत् । स्वयम्भूः षुवन् नेल्स्वखादेः ३ । १ । ८ । इत्संज्ञकेभ्य स्वस्त्रादिभ्यश्च स्त्रियां
यदुकं तत्र भवति । स्वसा तिस्रश्चतस्रश्च ननन्दा दुहिता तथा याता मातेति सप्तैते स्वत्रादय उदाहृताः । स्वनादयः प्रायः कर्तृवत् । स्वसृः। एकारान्तादयः पुंवत् इत्यजन्तः स्त्रीलिंङ्गाः
प्रथाजन्तनपुंसकलिङ्गाः ।
नपः स्थमोः ५ | १२० । नप उत्तरयोः स्वमभवति । इतिप्राप्तमपचाद्य । अतोऽम् ५ । १ । २१ । अकारान्तान्नपः पगयी, स्वमोरम् भवति । ततः " पूर्वोऽमि ” ज्ञानम् । प्रालू । हें ज्ञान नपः ५। ६ । १६ ।नपो गोरुत्तरस्योङः शी भवति । 'हेच्यात' बाने अस् शसोः शिः || ५ | १ | १७| नः परयोर्जस् शखः शिर्भवति । शिवम् ॥ १ । १ । ३१ ॥ नपि शि धसंज्ञं भवति । नपोऽ इकलः ५ । १ । ५१ । भलन्तस्या जन्तस्य च तपोनुम् भवति । परोऽचो मित् । १ । १ । ५५ ३ मिधः स तानिर्दिष्टस्यान्त्यादचः परी भवति [asht | शानानि । भादौ वीत् । एवं धनचन फलादयः । उत्तरादेः पञ्चकस्य ५ । २ । २२ । उतरादेः
4
Y
पञ्चकस्य युगागमो भवति त्रोः परतः । "नपः स्वमोः" कृतरत् कतरद् कतारे | कतराणि शेत्रं क्षत् । एवं तत् ।