SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रलघुवृत्त अन्यत् । अन्यतरत् । अनित्यामागमशासनमित्येकतरस्य न पकत्तरम् । उत्तरेण सिझे पुनरन्यतरपाहणाघान्यतमस्यदलमास्तस्मात् दुक सर्वनामसंज्ञा च । 'अन्यतमन् । प्रोनपि । ।।७। (मदिति वर्तमानमर्थात्तान्तं संपद्यते) नपि धर्त मानस्य मदोन्त्यस्याचः प्रादेशोभवतिकीलालझानवतावारि। सपीकोऽचि ।५।११५२। अजादी सुपि परे इगन्तस्य नुम् भवति । पारिणि । बारीरिणालोमत्तागोरित्यस्यानित्यत्वज्ञाप. नात् । हे वारे । पूर्व विप्रतिपेधेनैयो चाधनानम् वारिणे । पारिणः घारिणोः । वारीणी। इलादौ नेमियत् । सक्थ्यस्थि दध्यक्षणमन५, | ५४ । एषांनपामनङलादेशो भवति अजादौ । भादौ । अनोखमवस्फात ४।२०/ अन्नंतस्य स्या । कारस्य खं भवति मकारवकाः रांतात् परं मुस्वा सक्थना, सक्ने । या डिश्योः॥४।४१२२ । अनी कारभ्य खं. या स्यात् हो शीशदे च परे । मयशनि सापथ्नो एवं ...अभियध्यक्षोणि । सुधि, सुधिनी सुधीनि । हे सुधं 1 हे मुधि । भादौ वोक्त पुस्कं पुंचत् ५। । । ५३ । भादाबजादो मुपि, तुल्ये प्रतिनिमित्ते उक्त पुंस्कमिगन्तं नया घुबद्भवति । सुधि था, सुधिने त्यादि । मधु, मधुनी, मधूनि । हे मधो, मधु । मुलु. मुलुनी, सुलुनि । मुलुनेइत्यादि । कम । कतणी, कत. गि । हे कर्तः हे फतु । कतणाम् । पचं विधात्रादयः १ नोमता गोरित्यस्या नित्यन्चे प्रमाणं सुवीकोडचीति सूत्रस्थानिग ग्रहणमेव । .. २भादौ किम् । दधिनी ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy