________________
7
अजन्तनपुंसकलिङ्गः ।
३३
प्रोनपि । ६ । १ । नपि वर्तमानस्य मृदः प्रभवति । एचः प्रकर्तव्ये "स्थानेन्तरतमः" इति परिभाषा सूत्रेणेकारोकारी भवतः । प्रतिशिअतिरिणी । श्रतिरीणिश्रतिरिणा । एकदेश विकस मनन्यवत् । अति राभ्यां । श्रतिरीखां । उपगो शब्दस्य प्रादेशः उपगु । उपगुनी । उपगृनि । उपनेत्यादि । श्रतितु । श्रतिगुनी । श्रविनूनि । श्रतिसुनेत्यादि ।
इस्यजन्तानपुंसकलिङ्गाः
वहलन्तपुंलिङ्गाः ।
:
होढः | ५ | ३ | ४८ | हकारान्तस्य हस्य ढकारादेशो भवति झलि पदान्ते च । दामतिद्- । हे दामलिट् ड् । कामलि हो । दामलिहः । दामलिभ्याम् | दामलिखु । दामलि दत्सु । दादे धौर्घः | ५ | ३ | ४ | धुपाठे दकारादेर्हिस्य वोभवति झलि पदान्ते च । इति घरदे कृते । एकाचो दशी भव झषः स्वोः । ५ । ३ । ५४ ॥ एकाचोअन्तस्य धीयों ऽवयवी चश् तस्य भष भवतिसकारे ध्वशब्दे पदान्ते । गोधुक - | गोदुहौ | गोदुहः । गोत्रुग्भ्याम् । गोनु वा द्रष्ट मुहष्णुहष्पिहाम् । ५ । ३ । ५० । एषां हस्य वा श्रो
G
भलि पादान्ते च । ध्रुक-ग, ध्रुट् ड् । भुग्भ्याम् ध्रुड भ्याम् । धुन्च, घुट्सु, बुटत्सु । एवं मित्र हहादयः । श्रादेः
१ दाम लिहमात्मन इच्छिति दाम लिह्यति । ततः चिपि बामनिट् । इत्यादि । ३