SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र लघुवृत्ती णोऽष्ट्यष्ठिव वस्त्रः स्नं । ४ | ३ | ६२६ष्ट्यादि वर्जित 24 स्य धोरादिभूतस्य पकारस्य सकारस्य च सकारनकारी भवतः । स्नुक्--ग् । स्नुद् - ड् । एवं स्निक - ग् । स्निट् - विश्व बाट-ड | विश्ववाहो । विश्ववाहः । इग्यणोजिः । १११ ४५ । य इऋ यणः स्थाने भूतो भावी वा स जिज्ञको भवति । } । शङ च || ४|४ | १७ | स्पष्टम् । इत्य् । जेः । ४३६४ जिरचि परतः पूर्व रुपमेकादेशो भवति । एत्येधन्यू स्वित्यैषु । विश्वहः।विश्वौत्यादि । चतुर नडुहो व ५१ ७२ । अनयोरुकारस्य वा भवति थे परतः । सावनडुहः ५ । १ । ६० अस्य नुम् भवति सौ परे । अनडान् । वः कौ। ५ । १ । ७३ | तो रुकारस्य वो भवति कौ परतः । हे अनडुन् । श्रनड्डाौ । श्रनडुहः । श्रनाहम् | शसि अनडुहः । श्रना । वसुत्र सुध्वंसुन हान्द: 11 २७६ । एष दका रान्तादेशो भवति पदान्ते । श्रनडुद्भयाम् । सान्तेति किम् । विद्वान् । पदान्तेति किम् । स्रस्तम् । ध्वस्तम् । दिबत् ७ । ४ । ४ । दिवो वस्यौकारादेशो भवति सौ परतः । दुर्योः। दुर्दिवौ । दुर्दिवः । दिव उस् | ४ | ३ | १० | दिवः पदस्यो कारा देशो भवति पदान्ते । दुर्द्युभ्यामित्यादि । चत्वारः । चतुरः ॥ चतुर्भिः । चतुर्भ्यः । [ प्रेस् म्याप चतुरो नुट् । षोनोण: ३४ . समाने पदे । ५४८ प्रकाररेफाभ्यामुत्तरस्य नस्य २ अत्रम् विधि सामर्थ्याद्वसु सत्र स्थिति दर्शन । २ अल्बिधित्वेन स्थानिवत्या भावाद्धल ज्याबिति सोः खन भवति ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy