SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गा २६ उसर पर्व, उत्तर पूर्याय । तीय स्येति धा सर्वनाम संज्ञा डिल्स । द्वितीयस्थ, द्वितीयायै । एवं तृतीया।" [प्रोऽम्बा र्थम्धी:") हेअम्ब । हेअक्क । हेअल्ल । जरा जरसौ इत्यादि । पक्षे यावत् । सिद्धोः सिध्या डिति प्रश्चा।।।१५। योर्यः प्रः स्त्रारुप इयुवोच्च स्थानिनी योग्बौ तेषां डिति चामुसंशा भवति । सिद्धय । सिद्धये ।सिद्धय सिद्धेश इदष्ट्याम्।। २११११। मुसंशकाभ्यामिकारोफाराम्यां परस्य उमाम् भव. ति । सिड्याम् । सिद्धौ । शेपं नेमिषस् । पर्व मन्यादयः त्रिचतुरोः स्त्रियां तिसचतस ५ । १ ११५८ । स्त्रीलिक्योरेती स्तो विमक्तौ । रोच्युः। ५ । १ । १५६ ३ तिल चतम्रोः ऋकारस्य रेफादेशो भवत्यचि । तिनः २१ तिसृभिः श्रतिक्षिति प्रतिषेधान्न दीः । निसणाम् । तिसपु । छे २ । द्वाभ्ा ३ । द्वयोः । गौरी, गौयौं, गीर्थः । हे गौरि गौर्य इत्यादि । पर्व नद्यादयः । लक्ष्मीः । शेष गौरीवत् । एवं तरीतंत्र्यादयः ॥ खी। ६ स्त्रि । स्त्रियाः।४।४।७३ स्त्रिया हयादेशो भवत्य जादी सुपि । स्त्रियो स्त्रियः । बाम् शमोः४।७४ । आम शसोः परतः स्त्रिया इयादेशो वा भवति । स्त्रियम् । स्त्रीम् । त्रियः स्त्री लिया। स्त्रिय श्रियाः २ : स्त्रियोः २। परत्वान्नुदि, । स्त्रीणां त्रि. याम् । श्रोः । श्रियो । थियः 1 श्रामीयुवोः१। । चा १।२।१५ । युवोः स्थानिनौ च्याख्यौ श्वौ आम्येव या मुसंझौ भवतः 1 तेन नान्यत्र । है थोः । श्रिय, श्रिये । श्रियाः --- - १अत स्त्रीलानत्वाभाषः ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy