________________
जैनेन्द्रलघुवृत्तौ
00.
1
ऋकारान्तस्य गोरेग्भवति को घ च परतः । इति प्राप्ते । ऋदुशनस्पुरुदंशाने हसां ५ । १ । ७१ । ऋकारान्तनामुशन सादोनां चानञ्जङादेशो भवत्यकौ सौ स्वसृनप्तृने त्वष्ट्रतृपोपशास्त्रपाम् | ४|४ | ८ | एषामुदीर्भवत्ये कोभै। कोटा कोटारी-कोतून भादिष्वजादिषुबोभयम् । क्रोष्ट्राः कोना को कोट । कोष्टुभ्याम् । कोष्टुभ्यः । ऋत उत् ४ | ३ | ८ | तङसिङसोऽचिपरे द्वयोरेक उद्भवति । रात्सः। ५ | ३ | ४२ / रेफान्तस्य पदस्य स्फे यो रेफस्तस्मा त्परस्य सस्यैव खं भवति । क्रोष्टुः २ कोष्ट्रोः २ । कोनाम् । कोरि | पक्षे व इलादौ च भानुवन् । हः ही हू इम् इत्यादि । अतिचम् श्रतिलक्ष्मीत् । हे श्रतिचम् । श्रतिवस्यै । श्रतिवस्त्राः । श्रतिचमूनाम् ॥ खलपूः । सुप्पोः ४ । ४ । ७८ । गिवाक्वपूर्वादुङः परस्योवर्णस्य यण भवत्यजादी सुधि । खलन्दौ । खलप्यः । खलध्वि । एवं यवत्यादयः । गिवागितिक्रिम् । भूः भुत्रौ भुवः कटः करशुचौ कद्रवः । दृन्करपुनवर्षाभ्यो भुवः । ४ । ४ । ७८ । एभ्य एवोत्तरस्य भुत्रो यण भवत्यचि सुपि भयो । दम्भ्यः । एवंम्भू, करभू । कर्ता कर्तारौ कर्ता को तौङि । इत्येषि हे फलं । इत्यादि । पत्रमुगावृधातृनादयः । नपुत्रादिग्रहणं व्युत्पयत्तिरक्षे नियमार्थं । तेनेह न । पिता । पितरौ पितरः । पितरम् । शेषं कर्तृवत् । भ्राश्राद्योऽप्येवं । ना नरौ। नरः। दुर्वा । ४ । ४ । नृशस्य वा दीर्भवति नामि परे । नृणां । नृणाम् गो पिंत् ५ | १६७ । गोशना द्विहितं धं विद्भवति ।
I
।
RI
I
}
२८