________________
१५२
जैनेन्द्रलधुवृत्ती
बादीनाममादय आदेशा भवन्ति । भवताम् । भवन्तु । सद्यपि च । २।५। ७४ । लोटः सेहि सोऽपिश्च । अतो है। ४।४।१०३ 1 अतः परस्य हेरुव । भव, भवतात् । मधतम्। भवत । मेनिः। २।४ । ७७ । लोटो मेनिः स्यात् । पिचाऽस्मदः । २।४। ७८ । लोटोऽस्मद आडागमो भवति मिश्च । प्रारधी स्ते। १।२। १४० । ते गिति संशकाः थोः प्रागेव प्रवक्तव्याः । आनि । ५ । ४ । १०३ । प्रादिभ्यः परस्यानीत्त्यस्यनस्य णो भवति। प्रभवाणि । (दुरषत्त्वणत्त्वयो गित्वप्रतिषेधो वक्तव्यः । दुः स्थिति । दुर्भवानि | छिता सर्ख । २।४।८। अस्मद् संशकस्य डिन्तः सकारस्य खं भवति । अन्तेल इति सकारस्य खं । भवाय मवाम ! अनद्यतने लछ् । २।२।१०९ । अनद्यतने भूते धो लङ् भवति । लुङ्ल ङ् लजयऽट् । ४।४।। ६९१ धोरडागमो भवति लुङादिषु परतः । एम्म । २। ४। ८१।डितो लस्येक्रारस्य खं भवति म विषये । अभवत् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अमघम् । अमचाव । अभवाम । विधिनिमन्त्रणा मन्त्रणाधीष्ट सम्प्रश्नप्रार्थने लिङ्२ । ३ । १३७ । एप्वर्थेषु धोलिंङ् स्यात् । या मुण्मो डित् । ३।४। ८४ । लिङो म विविषयस्य या सुडागमो भवति ङिच्च । लिङोऽनन्त्य सखं ।५।१।१५३ । लिडोऽनन्त्यस्य सकारस्य खं स्यादु गे। " इति प्राप्ते । अतो येयः। ५।। १३९ । गोरतः परस्य