SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ भ्वादिप्रकरणम् । यास् इत्येतस्येय् भवति । एप् । वलि ठयोः खं । ४ । ४ । ६५ | बकार यकारयोः खं भवति वलि क्वौ च परतः । भवेत् । भवेताम् । झेर्जुम् । २ । ४० । ८८ । लिले केर्जुस् । स्यात् । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेब | भवेम । लिङ्गाशिषि । २ । ४ । ९३ । आशिषि लिङ् अग संशो भवति । किदा शिषि । २ । ४ । ८५ । आशिव्यर्थे लिखो या सुद द्विदुभवति । स्फादेः स्कोन्ते चेति स खं । क्ङिति । १ । १ । १९ । किति गिति ङिति च परत एवैगौ न स्तः । भूयात् । भूयास्ताम् भूयासुः । ५३ भूयाः । भूयास्तम् । भूयास्त । भूयासम् । भूयास्व । भूयास्म । लुङ् । २ । २ । ३८ | धोर्भूते काले लुङ् स्यात् । सिलु ङि । ३ । १५२ । घोर्लुङि परतो सिस्त्यो भवति । पिथ भुभूभ्यः सेम्मै । १४ । १४९ । भूसंज्ञेभ्योन्यादिभ्यश्व सेरुब्भवतिमेपरतः । सुभवत्योर्मिङि५॥२॥८६॥ सुभू एतयोः गे मिङि परे एब्न । अभूत् । अभूताम् । अभूवन् । अभूः अभूतम् । अभूत । अभूवम् । अभूष । अभूम । माङि लुङ् । २।३ । १५१ । माङि वाचि घोलुई भवति । सर्वलकारापादः । सस्मे लुङ् 'च । २ । ३ । १५२ | स्मेनसह माहि याचि धोर्लुङ् भवति लज् च । न माङ्योगे | ४|४|८० | अणु न स्यात् । मा भ वान्भूत् मास्म भवत्, । लिङ हेसो लुङ् क्रियावृती |२| ३ | ११५ । लिङ हेतौ वत्स्र्यति घोलू'द स्यात् कियाया अप्रसत्याम् । अभविष्यत् । अभविष्यताम् । अभविष्यन् । तौ
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy