________________
जैनेन्द्रलघुवृत्ती
अभविष्याः ! भविष्यतम् । अभविष्यत । अभविष्यम् | अभविष्याय ! अभविध्याम । सुवृतिश्चंद भविध्यत्तदा सुभिक्षम भविष्यत् । इत्यादि क्षेयम् । अत सातत्यगमने । २ । अतति । आ(१)ग्रतः। ५१२१ १६९ । चस्यादेरतो दी भवति लिटि । आत । आसतुः । आतुः । श्रातिथ आतथुः । आत । आतिछ । आतिम । अतिता। अतिष्यति । अततु । अरश्चेत्यैप । आतत्। अतेत्।अत्यात्। अत्यास्ताम्।लुङि सिचि इडागमे च कृते । हल्यस्से।।५।२२९३। अस्तेस्सेश्च परस्य (२)केवल हल ईङभवति इटीटः।।४१ १९ । (३)इटः परस्य सेः खं स्यादीटि परे । आतीत् । आतिष्टाम् । विसः।२। ४ । ८५.। एभ्यः परस्य झेर्नुस् स्यात् । आतिषुः । आतीः। आतिष्टम् । आतिष्ट । आतीषम्। आतिप्व । आतिष्म । आतिष्यत् । पिघु गतौ ।३। प्रो घिच । ।। ८९ । स्फरुः । १.२ १९१ । स्फ संझके परे प्रो रसुंभको भवति । दीश्च ११२।१०० ! दीश्च र संशो भवति । घेसङः । ५१२। ८३ । घेरुक एव भवति गागयोः परतः । भ्वाइरिति स ! सेधति । पत्यम् । सिषेध।
(१) आदेः किम् । पपाच । (२) केवलं किम् । अस्ति।
(३) इटः किम् । अकार्षीत् । ईटि किम् । अलाविशम् । ७ संझकस्योदाहरणम् । अधिभयुः । वेतेस्तु । अविदुः । चेतेर्लङधेवेति केचित् । अविदन् ।