SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ भ्वादिप्रकरणम् । ५५ -nirmanennanorrenunnnnnnnnnnnnnnnnnnrnerrrrrrrrrrrrnamenrnnanon लिड स्फात् (१)कित ।१।१।७९ । अस्फान्तात्परोऽ पिल्लिद किरभवति । सिषिधतुः । सिषिधुः । सिषेधिय । सिविधथुः। सिषिध । सिषेध : सिषिधिव । सिषिधिम । सेधिता। सेषिष्यति । सेधतु । असेधत् । सेधेत् । सिव्यात् । असेधीत् । असेंधियत् । एवम् चिती संझाने । ४ । शुच शोके । ५। गद ध्यक्तायां चाचि । गदति । न(२)दनद पतपदभुमास्य ति हन्ति पातिवातिनालिस्पानि अपसियहतिः शाम्यतिचिनोति देग्धिषु । ५। ४ । १७० । गेः परस्य नर्णत्वं भवति गदादिषु परतः। गदति । कुही श्चुः । ५। २ । १६३ । चस्य कवर्गहकारयोश्चुत्र भवति । उडानः | ५।२।४ । उ(३)डोऽकारस्यैभवति णिति परतः । अगाद । जगदतुः। जगतुः। जगदिथ । जगदथुः । जगद 1 जगाद, अगदबाऽस्मपणल । १९६८। अस्मदो पल वा गित्स्यात् । जगाद जगद जगदिव जिगदिम ! गदिता । गविप्यति । गदतु ।। अगवत् । गदेत् । गद्यात् । अतोऽनादेर्यैः । ५ १ १ । ८३ । अनादेरतो धेरैप स्पादिडादौ मसौ परे । अगावीस् , अगदीन् । अगदिष्यत् । पद अध्यक्त शब्दे । ७ पोनः४।३ । ५४ । (११) अस्फात्किम् । सरसे । अपित्किम् । बिभेनिथ । (२) नेर्णत्वमकन्यवायेऽपीति वचनात् । प्रत्यग्दस् । इत्यपि सिध्यति। (३) उङः किम् । सयति । अतः फिम्। भेदयति ।
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy