SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ५६ जैनेन्द्रलघुवृत्तौ I घोरादे (१)र्णस्य तो भवति । गैरसेऽपि विकृतेः | ५|४| ८१ । गेर्निमित्तात्परस्य विकृते नंस्य णो भवत्य सेसेऽपि । प्रणदति । प्रणिनदति । नदति । ननाद । अतो हमध्येऽनादेशादेर्लिटि । ४ । ४ । १०८ । लिग्निमित्ता देशदिकं न भवति यद्गुस्तदवयस्यास्क हल मध्यस्थ स्यात पत्वं अस्य च खं भवति किति लिटि । नेदतुः । नेदुः । सेटि । ४ । ४ । ११८ | प्रागुक्तं स्यात्से (७)टि लिटि । नेदिथ । नेदथुः । नेद। नमाद ननद । नेदिव । नेदिम । नदिता । नदिष्यति । नदतु । अनइत् । नवेत् । नद्यात् । अनादीत् । अनदीस् । अनदिष्यत् । दुनदि समृद्धौ । 1इदिद्धार्नुम् ||३७| दित्ती धोर्नुमागमो भवति । नन्दति । ननन्द । नन्दिता । नन्दिष्यति । नन्दतु । अनन्दत् । नन्वेत् । नन्द्यात् । अनन्दीत् | अनन्दिष्यत् । अर्च पूजायाम् । ९। अर्चति । ततो नुट् । ११२ । ७० । द्वि हल् घोरातः परस्य नुद स्यात् । आनचं ! आनर्चतुः । आनर्युः । अचिंता । अर्चिष्यति अतु । आर्यत् । अर्चेत् । अर्यात्। आत् । आविध्यत् । ब्रज गतौ । १० । व्रजति । घमाज । प्रजिता । वजिष्यति । अम जत् । व्रजेत् । व्रज्यात् । व्रज्वल्लोऽतः । ५११८७ । व्रजि दोलंकार रेफान्तस्य च गोरत क्षेत्र भवति भवरे सौ परतः । (१) आदेरिति किम् । शब्दार्थ अगघोर्लटि । अणति । सुवधोस्तु न । णकारीयति । (२) सेटि किम् । पपथ । धोः किम् । अत्सत्-सेरिदिश्वेऽपि न नुम् उच्चारण सामर्थ्यात् । 3
SR No.090208
Book TitleJainendra Laghuvrutti
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy